A 207-8 Bhāvacūḍāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 207/8
Title: Bhāvacūḍāmaṇi
Dimensions: 31 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6565
Remarks:
Reel No. A 207-8 Inventory No. 10824
Title Bhāvacūḍāmaṇi
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 12.5 cm
Folios 7
Lines per Folio 13
Foliation figures in the upper left-hand margin under the marginal title bhāvacū.and in the lower right-hand margin under the word rāmḥ on the verso
Place of Deposit NAK
Accession No. 5/6565
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namaḥ śrīnāthadevāya || ||
bhairava uvāca ||
mātar devi mahāmāye bandhamokṣapravartini ||
idānīṃ śrotum icchāmi gurūkramam anuttamam ||
devy ūvāca ||
gurūkramas tu bahudhā mantravistaragau(2)ravāt ||
kālānām apy anāditvāt kathaṃ tat kathayāmi te ||
na jñātvā gurukulaṃ deva naṣṭamārgo bhaviṣyati || (!)
naṣṭamārgān maṃtravidye na tādṛk siddhigocare || (fol. 1v1–2)
End
sākṣātkāram evaita (!) prakṛtiś caiva (3) bhairava ||
divyabhāvo vīrabhāvo yasya citto vyavasthitaḥ ||
jīvanmuktaḥ sa evātmā bhogārtham aṭate mahīm ||
devīrūpaḥ sa evātmā bhairavaḥ parikalpyate ||
bhāvatrayāṇāṃ madhye tu dvau bhāvau yau pratiṣṭhi(4)tau ||
na vaktavyau mahādeva kulabhāvau kulottamaiḥ || (fol. 7v2–4)
Colophon
|| iti taṃtracūḍāmaṇy antargatabhāvacūḍāmaṇau bhāvavirṇayaḥ paṭalaḥ || samāpto yaṃ granthaḥ || || śrīḥ || || ||(fol. 7v4)
Microfilm Details
Reel No. A 0207/08
Date of Filming 14-11-1971
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-09-2007
Bibliography